वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: नृमेधः छन्द: गायत्री स्वर: षड्जः

ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः । सोमो॒ वने॑षु विश्व॒वित् ॥

अंग्रेज़ी लिप्यंतरण

eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ | somo vaneṣu viśvavit ||

पद पाठ

ए॒षः । नृऽभिः॑ । वि । नी॒य॒ते॒ । दि॒वः । मू॒र्धा । वृषा॑ । सु॒तः । सोमः॑ । वने॑षु । वि॒श्व॒ऽवित् ॥ ९.२७.३

ऋग्वेद » मण्डल:9» सूक्त:27» मन्त्र:3 | अष्टक:6» अध्याय:8» वर्ग:17» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एषः) यह परमात्मा (वनेषु सोमः) प्रार्थनाओं में सौम्य स्वभाववाला है (दिवः मूर्धा) और द्युलोक का मूर्धारूप है (वृषा) सब कामनाओं को देनेवाला है (सुतः) स्वयंसिद्ध है (विश्ववित्) सर्वज्ञ है, एवंभूत परमात्मा (नृभिः विनीयते) मनुष्यों का उपास्य देव है ॥३॥
भावार्थभाषाः - ईश्वर की आज्ञा को पालन करनेवाले नम्र पुरुषों के लिये परमात्मा सौम्यस्वभाव है और जो उद्दण्ड अनाज्ञाकारी हैं, उनके लिये परमात्मा उग्ररूप है। उक्त परमात्मा से सदैव अपने कल्याण की प्रार्थना करनी चाहिये ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एषः) अयं परमात्मा (वनेषु सोमः) प्रार्थनासु सौम्यः (दिवः मूर्धा) द्युलोकस्य मस्तकरूपः (वृषा) सर्वकामदः (सुतः) स्वयंसिद्धः (विश्ववित्) सर्वज्ञश्च एवम्भूतः परमात्मा (नृभिः विनीयते) मनुष्यैरुपास्यो भवति ॥३॥